Sri Vishnu Sahasranamam: Lyrics, Meaning, and Divine Benefits — A Complete Guide

Introduction

Vishnu Sahasranamam—the “Thousand Names of Lord Vishnu”—is one of the most sacred and powerful stotras of the entire Vedic tradition. Found in the Anushasana Parva of the Mahabharata, it was revealed by Bhishma Pitamaha to Yudhishthira on the battlefield of Kurukshetra as a powerful means to attain peace, protection, and spiritual upliftment.

For thousands of years, sages, householders, rishis, yogis, and kings have chanted these 1000 names to invoke divine grace, protection, healing, peace, prosperity, and moksha.

Today, it is considered the most accessible, swift, and universal mantra to transform the mind, cleanse negative karmas, and establish deep inner stability.

Why the Sahasranamam Matters

The Sahasranama is a compact, dense hymn: each name describes an attribute or cosmic function of the Divine — from the most transcendent (Brahman, Absolute) to very practical functions (protector, healer, sustainer). Traditionally it is considered effective for purification of mind, removal of obstacles, and steadying devotion (bhakti).

ॐ श्रीपरमात्मने नमः ।
शुक्लांबरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥
oṃ śrīparamātmane namaḥ |
śuklāṃbaradharaṃ viṣṇuṃ śaśivarṇaṃ caturbhujam |
prasannavadanaṃ dhyāyet sarvavighnopaśāntaye ||
Oṃ. Salutations to the Supreme Self. I meditate upon Lord Viṣṇu clad in white garments, all-pervading, moon-hued, four-armed, with a serene face — for the removal of all obstacles.

यस्य द्विरदवक्त्राद्याः पारिषद्याः परः शतम् ।
विघ्नं निहन्तु हेरम्बप्रसादात् गणनायकाः ॥
yasya dviradavaktrādyāḥ pāriṣadyāḥ paraḥ śatam |
vighnaṃ nihantu herambaprasādāt gaṇanāyakāḥ ||
May the Gaṇanāyakas, headed by Heramba and having more than a hundred attendants beginning with the elephant-faced one, destroy all obstacles by their grace.

ॐ नमो भगवते तस्मै विष्णवे प्रभविष्णवे ।
यस्य स्मरणमात्रेण सर्वपापैः प्रमुच्यते ॥
oṃ namo bhagavate tasmai viṣṇave prabhaviṣṇave |
yasya smaraṇamātreṇa sarvapāpaiḥ pramucyate ||
Oṃ. Salutations to that all-powerful Lord Viṣṇu; by the mere remembrance of whom one is freed from all sins.

विश्वं विष्णुर्वषट्कारो भूतभव्यभवत्प्रभुः ।
भूतकृद् भूतभृद् भावो भूतात्मा भूतभावनः ॥ १॥
viśvaṃ viṣṇur vaṣaṭkāro bhūtabhavyabhavatprabhuḥ |
bhūtakṛd bhūtabhṛd bhāvo bhūtātmā bhūtabhāvanaḥ || 1 ||
1. viśvam – The universe
2. viṣṇuḥ – The all-pervading
3. vaṣaṭkāraḥ – The cause of all sacrifices
4. bhūta-bhavya-bhavat-prabhuḥ – Lord of past, future and present
5. bhūtakṛt – Creator of beings
6. bhūtabhṛt – Sustainer
7. bhāvaḥ – Pure existence
8. bhūtātmā – Soul of all beings
9. bhūtabhāvanaḥ – Nourisher of beings

पूतात्मा परमात्मा च मुक्तानां परमागतिः ।
अव्ययः पुरुषः साक्षी क्षेत्रज्ञोऽक्षर एव च ॥ २॥
pūtātmā paramātmā ca muktānāṃ paramā gatiḥ |
avyayaḥ puruṣaḥ sākṣī kṣetrajño ‘kṣara eva ca || 2 ||
10–18: The pure Self, Supreme Self, ultimate goal of the liberated, imperishable, the Person, witness, knower of the field, the imperishable

योगो योगविदां नेता प्रधानपुरुषेश्वरः ।
नारसिंहवपुः श्रीमान् केशवः पुरुषोत्तमः ॥ ३॥
yogo yogavidāṃ netā pradhānapuruṣeśvaraḥ |
nārasiṃhavapuḥ śrīmān keśavaḥ puruṣottamaḥ || 3 ||
19–27: Yoga, leader of yogins, Lord of pradhāna and puruṣa, man-lion form, glorious, Keśava, supreme Person

सर्वः शर्वः शिवः स्थाणुरभूताधिरनीश्वरः ।
अचिन्त्योऽप्रतिरूपश्च प्राणदो वासवानुजः ॥ ४॥
sarvaḥ śarvaḥ śivaḥ sthāṇur abhūtādhir anīśvaraḥ |
acintyo ‘pratirūpaś ca prāṇado vāsavānujaḥ || 4 ||
28–35: All, Śarva, Śiva, immovable, Lord of all beings, without a superior, inconceivable, incomparable, giver of life, younger brother of Indra

सुवर्णबिन्दुरक्षोभ्यस्सर्ववागीश्वरेश्वरः ।
महाह्रदो महागर्तो महाभूतो महानिधिः ॥ ३१॥
suvarṇabindur akṣobhyas sarvavāgīśvareśvaraḥ |
mahāhrado mahāgarto mahābhūto mahānidhiḥ || 31 ||
291. suvarṇabinduḥ – Golden-hued
292. akṣobhyaḥ – Unshakable
293. sarva-vāg-īśvareśvaraḥ – Lord of all lords of speech
294. mahāhradaḥ – Great lake of wisdom
295. mahāgartaḥ – Great abyss swallowing ignorance
296. mahābhūtaḥ – The great Being
297. mahānidhiḥ – The great treasure-house

कुमुदः कुन्दरः कुन्दः पर्जन्यः पावनोऽनिलः ।
अमृतांशोऽमृतवपुः सर्वज्ञस्सर्वतोमुखः ॥ ३२॥
kumudaḥ kundaraḥ kundaḥ parjanyaḥ pāvano ‘nilaḥ |
amṛtāṃśo ‘mṛtavapuḥ sarvajñas sarvatomukhaḥ || 32 ||
298–307: Delighter of earth, giver of purity, jasmine-like, rain-cloud, purifier, wind, moon of nectar-rays, nectar-bodied, omniscient, facing all directions

सुलभः सुव्रतः सिद्धः शत्रुजिच्छत्रुतापनः ।
न्यग्रोधोदुम्बरोऽश्वत्थश्चाणूरान्ध्रनिषूदनः ॥ ३३॥
sulabhaḥ suvrataḥ siddhaḥ śatrujic chatrutāpanaḥ |
nyagrodhodumbaro ‘śvatthaś cāṇūrāndhraniṣūdanaḥ || 33 ||
308–315: Easily attainable, of excellent vows, ever-perfect, conqueror of enemies, tormentor of foes, sacred fig tree, holy peepal, slayer of wrestler Cāṇūra

सहस्रार्चिः सप्तजिह्वः सप्तैधाः सप्तवाहनः ।
अमूर्तिरनघोऽचिन्त्यो भयकृद्भयनाशनः ॥ ३४॥
sahasrārciḥ saptajihvaḥ saptaidhāḥ saptavāhanaḥ |
amūrtir anagho ‘cintyo bhayakṛd bhayanāśanaḥ || 34 ||
316–324: Thousand-rayed, seven-tongued fire, seven fuels, seven-horsed chariot, formless, sinless, inconceivable, giver and remover of fear

अणुर्बृहत्कृशः स्थूलो गुणभृन्निर्गुणो महान् ।
अदृश्यः सर्वदृश्यश्च विश्वः सत्यपराक्रमः ॥ ३५॥
aṇur bṛhat kṛśaḥ sthūlo guṇabhṛn nirguṇo mahān |
adṛśyaḥ sarvadṛśyaś ca viśvaḥ satyaparākramaḥ || 35 ||
325–335: Subtlest, greatest, lean, gross, possessor and beyond qualities, supreme great, invisible, visible to all, the universe, of true valour

सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ।
सहस्रबाहुः विश्वात्मा सहस्रांशुः सहस्रदृक् ॥ ३६॥
sahasraśīrṣā puruṣaḥ sahasrākṣaḥ sahasrapāt |
sahasrabāhuḥ viśvātmā sahasrāṃśuḥ sahasradṛk || 36 ||
336–341: Thousand-headed Puruṣa, thousand-eyed, thousand-footed, thousand-armed, soul of the universe, thousand-rayed, thousand-eyed (Puruṣasūktam)

अव्यंगः सर्वलोकात्मा सर्वलोकमहेश्वरः ।
सर्वलोकहितः सत्यः सर्वदुःखहरः प्रभुः ॥ ३७॥
avyaṅgaḥ sarvalokātmā sarvalokamaheśvaraḥ |
sarvalokahitaḥ satyaḥ sarvaduḥkhaharaḥ prabhuḥ || 37 ||
342–348: Without defect, soul of all worlds, great Lord of all worlds, benefactor of all, Truth, remover of all sorrows, supreme Lord

परः परस्मात् परमः परमात्मा परायणम् ।
परमं यो महत्तेजः परमं यो महत्तपः ॥ ३८॥
paraḥ parasmāt paramaḥ paramātmā parāyaṇam |
paramaṃ yo mahattejaḥ paramaṃ yo mahattapaḥ || 38 ||
349–354: The Supreme beyond all, Supreme Self, ultimate refuge, supreme splendour, supreme austerity

परमं यो महद्ब्रह्म परमं यः परायणम् ।
पवित्रं परमं विश्वं दक्षं यज्ञं च दक्षिणाम् ॥ ३९॥
paramaṃ yo mahadbrahma paramaṃ yaḥ parāyaṇam |
pavitraṃ paramaṃ viśvaṃ dakṣaṃ yajñaṃ ca dakṣiṇām || 39 ||
355–360: The supreme Brahman, supreme refuge, supremely pure, supreme universe, skilful, the sacrifice, the supreme gift

 

सुवर्णबिन्दुरक्षोभ्यस्सर्ववागीश्वरेश्वरः ।
महाह्रदो महागर्तो महाभूतो महानिधिः ॥ ३१॥
suvarṇabindur akṣobhyas sarvavāgīśvareśvaraḥ |
mahāhrado mahāgarto mahābhūto mahānidhiḥ || 31 ||
291. suvarṇabinduḥ – Golden-hued
292. akṣobhyaḥ – Unshakable
293. sarva-vāg-īśvareśvaraḥ – Lord of all lords of speech
294. mahāhradaḥ – Great lake of wisdom
295. mahāgartaḥ – Great abyss that swallows ignorance
296. mahābhūtaḥ – The great Being
297. mahānidhiḥ – The great treasure-house

कुमुदः कुन्दरः कुन्दः पर्जन्यः पावनोऽनिलः ।
अमृतांशोऽमृतवपुः सर्वज्ञस्सर्वतोमुखः ॥ ३२॥
kumudaḥ kundaraḥ kundaḥ parjanyaḥ pāvano ‘nilaḥ |
amṛtāṃśo ‘mṛtavapuḥ sarvajñas sarvatomukhaḥ || 32 ||
298. kumudaḥ – Delighter of the earth
299. kundaraḥ – Bestower of purity
300. kundaḥ – Jasmine-like pure
301. parjanyaḥ – Rain-cloud
302. pāvanaḥ – Purifier
303. anilaḥ – Wind
304. amṛtāṃśuḥ – Moon of nectar-rays
305. amṛtavapuḥ – Of nectar-like body
306. sarvajñaḥ – Omniscient
307. sarvatomukhaḥ – Facing all directions

सुलभः सुव्रतः सिद्धः शत्रुजिच्छत्रुतापनः ।
न्यग्रोधोदुम्बरोऽश्वत्थश्चाणूरान्ध्रनिषूदनः ॥ ३३॥
sulabhaḥ suvrataḥ siddhaḥ śatrujic chatrutāpanaḥ |
nyagrodhodumbaro ‘śvatthaś cāṇūrāndhraniṣūdanaḥ || 33 ||
308. sulabhaḥ – Easily attainable
309. suvrataḥ – Of excellent vows
310. siddhaḥ – Ever-perfect
311. śatrujit – Conqueror of enemies
312. śatrutāpanaḥ – Tormentor of foes
313. nyagrodhodumbaraḥ – The great fig tree
314. aśvatthaḥ – The sacred peepal
315. cāṇūrāndhraniṣūdanaḥ – Slayer of wrestler Cāṇūra

सहस्रार्चिः सप्तजिह्वः सप्तैधाः सप्तवाहनः ।
अमूर्तिरनघोऽचिन्त्यो भयकृद्भयनाशनः ॥ ३४॥
sahasrārciḥ saptajihvaḥ saptaidhāḥ saptavāhanaḥ |
amūrtir anagho ‘cintyo bhayakṛd bhayanāśanaḥ || 34 ||
316. sahasrārciḥ – Thousand-rayed
317. saptajihvaḥ – Seven-tongued fire
318. saptaidhāḥ – Seven kinds of fuel
319. saptavāhanaḥ – Seven-horsed chariot
320. amūrtiḥ – Formless
321. anaghaḥ – Sinless
322. acintyaḥ – Inconceivable
323. bhayakṛt – Giver of fear to the wicked
324. bhayanāśanaḥ – Remover of fear of devotees

अणुर्बृहत्कृशः स्थूलो गुणभृन्निर्गुणो महान् ।
अदृश्यः सर्वदृश्यश्च विश्वः सत्यपराक्रमः ॥ ३५॥
aṇur bṛhat kṛśaḥ sthūlo guṇabhṛn nirguṇo mahān |
adṛśyaḥ sarvadṛśyaś ca viśvaḥ satyaparākramaḥ || 35 ||
325. aṇuḥ – Subtlest
326. bṛhat – Greatest
327. kṛśaḥ – Lean
328. sthūlaḥ – Gross
329. guṇabhṛt – Possessor of qualities
330. nirguṇaḥ – Beyond material qualities
331. mahān – Supreme Great
332. adṛśyaḥ – Invisible
333. sarvadṛśyaḥ – Visible to all
334. viśvaḥ – The universe
335. satyaparākramaḥ – Of true valour

सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ।
सहस्रबाहुः विश्वात्मा सहस्रांशुः सहस्रदृक् ॥ ३६॥
sahasraśīrṣā puruṣaḥ sahasrākṣaḥ sahasrapāt |
sahasrabāhuḥ viśvātmā sahasrāṃśuḥ sahasradṛk || 36 ||
336–341 (Puruṣasūktam): Thousand-headed Puruṣa, thousand-eyed, thousand-footed, thousand-armed, soul of the universe, thousand-rayed, thousand-eyed

अव्यंगः सर्वलोकात्मा सर्वलोकमहेश्वरः ।
सर्वलोकहितः सत्यः सर्वदुःखहरः प्रभुः ॥ ३७॥
avyaṅgaḥ sarvalokātmā sarvalokamaheśvaraḥ |
sarvalokahitaḥ satyaḥ sarvaduḥkhaharaḥ prabhuḥ || 37 ||
342. avyaṅgaḥ – Without defect
343. sarvalokātmā – Soul of all worlds
344. sarvalokamaheśvaraḥ – Great Lord of all worlds
345. sarvalokahitaḥ – Benefactor of all worlds
346. satyaḥ – Truth
347. sarvaduḥkhaharaḥ – Remover of all sorrows
348. prabhuḥ – Supreme Lord

परः परस्मात् परमः परमात्मा परायणम् ।
परमं यो महत्तेजः परमं यो महत्तपः ॥ ३८॥
paraḥ parasmāt paramaḥ paramātmā parāyaṇam |
paramaṃ yo mahattejaḥ paramaṃ yo mahattapaḥ || 38 ||
349–354: The Supreme beyond all, the Supreme Self, the ultimate refuge, the supreme splendour, the supreme austerity

परमं यो महद्ब्रह्म परमं यः परायणम् ।
पवित्रं परमं विश्वं दक्षं यज्ञं च दक्षिणाम् ॥ ३९॥
paramaṃ yo mahadbrahma paramaṃ yaḥ parāyaṇam |
pavitraṃ paramaṃ viśvaṃ dakṣaṃ yajñaṃ ca dakṣiṇām || 39 ||
355–360: The supreme Brahman, the supreme refuge, the supremely pure, the supreme universe, the skilful, the sacrifice, the supreme gift

ज्योतिरादित्यसंयुक्तं सर्वं विश्वेन संयुतम् ।
सर्वं विश्वेन संयुक्तं नारायणमजं विभुम् ॥ ४०॥
jyotir ādityasaṃyuktaṃ sarvaṃ viśvena saṃyutam |
sarvaṃ viśvena saṃyuktaṃ nārāyaṇam ajaṃ vibhum || 40 ||
361–365: The light united with the sun, everything united with the universe, the unborn all-pervading Nārāyaṇa

भूर्भुवः स्वस्तरुस्तारः सविता प्रपितामहः ।
यज्ञो यज्ञपतिर्यज्वा यज्ञाङ्गो यज्ञवाहनः ॥ ४१॥
bhūrbhuvaḥ svastarus tāraḥ savitā prapitāmahaḥ |
yajño yajñapatir yajvā yajñāṅgo yajñavāhanaḥ || 41 ||
366. bhūḥ-bhuvaḥ-svaḥ – The three worlds
367. taruḥ – The tree of life / saviour
368. tāraḥ – One who helps cross the ocean of samsāra
369. savitā – The sun / impeller of all
370. prapitāmahaḥ – The great grandfather (Brahmā’s father)
371. yajñaḥ – The sacrifice itself
372. yajñapatiḥ – Lord of sacrifice
373. yajvā – The performer of yajñas
374. yajñāṅgaḥ – Whose limbs are the parts of yajña
375. yajñavāhanaḥ – Whose vehicle is yajña

यज्ञभृद्यज्ञकृद्यज्ञी यज्ञभुग्यज्ञसाधनः ।
यज्ञान्तकृद्यज्ञगुह्यमन्नमन्नाद एव च ॥ ४२॥
yajñabhṛd yajñakṛd yajñī yajñabhug yajñasādhanaḥ |
yajñāntakṛd yajñaguhyam annam annāda eva ca || 42 ||
376–385: Supporter, performer, enjoyer, fruit, means, concluder, secret of yajña; food and the eater of food

आत्मयोनिः स्वयंजातो वैखानः सामगायनः ।
देवकीनन्दनः स्रष्टा क्षितीशः पापनाशनः ॥ ४३॥
ātmayoniḥ svayaṃjāto vaikhānaḥ sāmagāyanaḥ |
devakīnandanaḥ sraṣṭā kṣitīśaḥ pāpanāśanaḥ || 43 ||
386–393: Self-born, joy of Devakī, creator, lord of the earth, destroyer of sins

शङ्खभृन्नन्दकी चक्री शार्ङ्गधन्वा गदाधरः ।
रथाङ्गपाणिरक्षोभ्यः सर्वप्रहरणायुधः ॥ ४४॥
śaṅkhabhṛn nandakī cakrī śārṅgadhanvā gadādharaḥ |
rathāṅgapāṇir akṣobhyaḥ sarvapraharaṇāyudhaḥ || 44 ||
394–400: Wielder of conch, Nandaka sword, discus, Śārṅga bow, mace; whose hand is the chariot-wheel; unshakeable; armed with all weapons

सर्वप्रहरणायुध ॐ नम इति ।
वनमाली कौस्तुभधृक् श्रीवत्सवक्षाः श्रीवासः ।
श्रीपतिः श्रीमतां वरः ॥ ४५॥
sarvapraharaṇāyudha oṃ nama iti |
vanamālī kaustubhadhṛk śrīvatsavakṣāḥ śrīvāsaḥ |
śrīpatiḥ śrīmatāṃ varaḥ || 45 ||
401–407: Wearer of forest garland, Kaustubha gem, Śrīvatsa mark; abode of Lakṣmī; lord and best among the prosperous

श्रीदः श्रीशः श्रीनिवासः श्रीनिधिः श्रीविभावनः ।
श्रीधरः श्रीकरः श्रेयः श्रीमान् लोकत्रयाश्रयः ॥ ४६॥
śrīdaḥ śrīśaḥ śrīnivāsaḥ śrīnidhiḥ śrivibhāvanaḥ |
śrīdharaḥ śrīkaraḥ śreyaḥ śrīmān lokatrayāśrayaḥ || 46 ||
408–416: Giver of wealth, lord of Lakṣmī, abode of Lakṣmī, treasure of Lakṣmī, bestower of auspiciousness, supporter of Lakṣmī, bestower of welfare, glorious, shelter of the three worlds

स्वक्षः स्वङ्गः शतानन्दो नन्दिर्ज्योतिर्गणेश्वरः ।
विजितात्मा विधेयात्मा सत्कीर्तिश्छिन्नसंशयः ॥ ४७॥
svakṣaḥ svaṅgaḥ śatānando nandir jyotir gaṇeśvaraḥ |
vijitātmā vidheyātmā satkīrtiś chinnasaṃśayaḥ || 47 ||
417–424: Beautiful-eyed, beautiful-limbed, of infinite bliss, joy itself, self-luminous, lord of all beings, conqueror of self, self-controlled, of glorious fame, dispeller of doubts

उदीर्णः सर्वतश्चक्षुरनीशः शाश्वतस्थिरः ।
भूशयो भूषणो भूतिर् विशोकः शोकनाशनः ॥ ४८॥
udīrṇaḥ sarvataś cakṣur anīśaḥ śāśvatasthiraḥ |
bhūśayo bhūṣaṇo bhūtir viśokaḥ śokanāśanaḥ || 48 ||
425–432: The exalted, all-seeing, ruler of all, eternally firm, sleeping on the earth, the ornament, prosperity, sorrowless, remover of sorrow

अर्चिष्मानर्चितः कुम्भो विशुद्धात्मा विशोधनः ।
अनिरुद्धोऽप्रतिरथः प्रद्युम्नोऽमितविक्रमः ॥ ४९॥
arciṣmān arcitaḥ kumbho viśuddhātmā viśodhanaḥ |
aniruddho ‘pratirathaḥ pradyumno ‘mitavikramaḥ || 49 ||
433–440: Radiant, worshipped, the pot (of nectar), pure-souled, purifier, Aniruddha, invincible in battle, Pradyumna, of boundless valour

कालनेमिनिघ्नः वीरः शौरिः शूरजनेश्वरः ।
त्रिलोकात्मा त्रिलोकेशः केशवः केशिघा हरिः ॥ ५०॥
kālanemi-nighnaḥ vīraḥ śauriḥ śūrajaneśvaraḥ |
trilokātmā trilokeśaḥ keśavaḥ keśighā hariḥ || 50 ||
441–448: Slayer of Kālanemi, heroic, descendant of Śūra, lord of the brave, soul of the three worlds, lord of three worlds, Keśava, slayer of Keśī, Hari

कामदेवः कामपालः कामी कान्तः कृतागमः ।
अनिरुद्धेश्वरः विष्णुः श्रीधरः श्रीनिवासः ॥ ५१॥
kāmadevaḥ kāmapālaḥ kāmī kāntaḥ kṛtāgamaḥ |
aniruddheśvaraḥ viṣṇuḥ śrīdharaḥ śrīnivāsaḥ || 51 ||
449–456: God of love, protector of desires, desirable, beautiful, author of scriptures, lord of Aniruddha, Viṣṇu, bearer and abode of Lakṣmī

प्रियं नरः सत्यं नरः शाश्वतं नरः ।
नारायणो नरः सर्वात्मा सर्वगतिर्नरः ॥ ५२॥
priyaṃ naraḥ satyaṃ naraḥ śāśvataṃ naraḥ |
nārāyaṇo naraḥ sarvātmā sarvagatir naraḥ || 52 ||
457–464: The beloved man, the true man, the eternal man, Nārāyaṇa, soul of all, the goal of all

महाज्योतिर्महातेजा महावीर्यो महाबलः ।
महाबुद्धिर्महायोगी महात्मा महासुखप्रदः ॥ ५३॥
mahājyotir mahātejā mahāvīryo mahābalaḥ |
mahābuddhir mahāyogī mahātmā mahāsukhapradaḥ || 53 ||
465–472: Of great splendour, valour, strength, intellect, yoga, soul, bestower of great happiness

सर्वलक्षणलक्षण्यो लक्ष्मीवान् समितिञ्जयः ।
विक्षरो रोहितो मार्गो हेतुर्दामोदरः सहः ॥ ५४॥
sarvalakṣaṇalakṣaṇyo lakṣmīvān samitiñjayaḥ |
vikṣaro rohito mārgo hetur dāmodaraḥ sahaḥ || 54 ||
473–480: Marked with all auspicious signs, possessor of Lakṣmī, victorious in battle, imperishable, red-hued, the path, the cause, bound by love (Dāmodara), patient

महीधरो महाभागो वेगवानमिताशनः ।
उद्भवः क्षोभणो देवः श्रीगर्भः परमेश्वरः ॥ ५५॥
mahīdharo mahābhāgo vegavān amitāśanaḥ |
udbhavaḥ kṣobhaṇo devaḥ śrīgarbhaḥ parameśvaraḥ || 55 ||
481–488: Supporter of the earth, highly fortunate, swift, of boundless food, origin, agitator, divine, womb of Lakṣmī, supreme Lord

करणं कारणं कर्ता विकर्ता गहनो गुहः ।
व्यवसायो व्यवस्थानः संस्थानः स्थानदो ध्रुवः ॥ ५६॥
karaṇaṃ kāraṇaṃ kartā vikartā gahano guhaḥ |
vyavasāyo vyavasthānaḥ saṃsthānaḥ sthānado dhruvaḥ || 56 ||
489–496: Instrument, cause, doer, undoer, profound, indweller, resolute, establisher, form-giver, bestower of abode, immutable

परर्द्धिः परमस्पष्टः तुष्टः पुष्टः शुभेक्षणः ।
रामो विरामो विरजो मार्गो नेयो नयोऽनयः ॥ ५७॥
pararddhiḥ paramaspaṣṭaḥ tuṣṭaḥ puṣṭaḥ śubhekṣaṇaḥ |
rāmo virāmo virajo mārgo neyo nayo ‘nayaḥ || 57 ||
497–504: Supreme abundance, most clear, contented, nourishing, auspicious-eyed, Rāma, rest, passionless, the path, the guide, righteousness, unrighteousness (controller)

वीरः शक्तिमतां श्रेष्ठो धर्मो धर्मविदुत्तमः ।
वैकुण्ठः पुरुषः प्राणः प्राणदः प्रणवः पृथुः ॥ ५८॥
vīraḥ śaktimatāṃ śreṣṭho dharmo dharmaviduttamaḥ |
vaikuṇṭhaḥ puruṣaḥ prāṇaḥ prāṇadaḥ praṇavaḥ pṛthuḥ || 58 ||
505–512: Heroic, best among the powerful, righteousness, foremost knower of dharma, Vaikuṇṭha, Puruṣa, life-breath, giver of life, Oṃ, the vast

हिरण्यगर्भः शत्रुघ्नो व्याप्तो वायुरधोक्षजः ।
ऋतुः सुदर्शनः कालः परमेष्ठी परिग्रहः ॥ ५९॥
hiraṇyagarbhaḥ śatrughno vyāpto vāyur adhokṣajaḥ |
ṛtuḥ sudarśanaḥ kālaḥ parameṣṭhī parigrahaḥ || 59 ||
513–520: Golden-wombed, slayer of enemies, all-pervading, wind, beyond senses, season, beautiful vision, time, supreme abode, acceptor

उग्रः संवत्सरो दक्षो विश्रामो विश्वदक्षिणः ।
विस्तारः स्थावरस्थाणुः प्रमाणं बीजमव्ययम् ॥ ६०॥
ugraḥ saṃvatsaro dakṣo viśrāmo viśvadakṣiṇaḥ |
vistāraḥ sthāvarasthāṇuḥ pramāṇaṃ bījam avyayam || 60 ||
521–528: Fierce, the year, skilful, rest, universal sacrifice, expansive, immovable, proof, imperishable seed

अर्थोऽनर्थो महाकोशो महाभोगो महाधनः ।
अनिर्विण्णः स्थविष्ठोऽभूर्धर्मयूपो महामखः ॥ ६१॥
artho ‘nartho mahākośo mahābhogo mahādhanaḥ |
anirviṇṇaḥ sthaviṣṭho ‘bhūr dharmayūpo mahāmakhaḥ || 61 ||
529–536: Meaningful, beyond meaning, great treasury, great enjoyment, great wealth, tireless, most massive, pillar of dharma, great sacrifice

नक्षत्रनेमिर्नक्षत्री क्षमः क्षामः समीहनः ।
यज्ञ इज्यो महेज्यश्च क्रतुः सत्रं सतां गतिः ॥ ६२॥
nakṣatranemir nakṣatrī kṣamaḥ kṣāmaḥ samīhanaḥ |
yajña ijyō mahejyaś ca kratuḥ satraṃ satāṃ gatiḥ || 62 ||
537–544: Rim of stars, the moon, forbearing, emaciated, endeavouring, sacrifice, worthy of worship, great rite, session, refuge of the good

सर्वदर्शी विमुक्तात्मा सर्वज्ञो ज्ञानमुत्तमम् ।
सुव्रतः सुमुखः सूक्ष्मः सुघोषः सुखदः सुहृत् ॥ ६३॥
sarvadarśī vimuktātmā sarvajño jñānam uttamam |
suvrataḥ sumukhaḥ sūkṣmaḥ sughoṣaḥ sukhadaḥ suhṛt || 63 ||
545–552: All-seeing, liberated soul, omniscient, supreme knowledge, of excellent vows, beautiful-faced, subtle, sweet-voiced, giver of happiness, friend

मनोहरो जितक्रोधो वीरबाहुर्विदारणः ।
स्वापनः स्ववशो व्यापी नैकात्मा नैककर्मकृत् ॥ ६४॥
manoharo jitakrodho vīrabāhur vidāraṇaḥ |
svāpanaḥ svavaśo vyāpī naikātmā naikakarmakṛt || 64 ||
553–560: Captivator of mind, conqueror of anger, heroic-armed, tearer, giver of sleep, self-controlled, all-pervading, of many souls, performer of many actions

वत्सरो वत्सलो वत्सी रत्नगर्भो धनेश्वरः ।
धर्मगुब्धर्मकृधर्मी सदसत्क्षरमक्षरम् ॥ ६५॥
vatsaro vatsalo vatsī ratnagarbho dhaneśvaraḥ |
dharmagub dharmakṛd dharmī sadasat kṣaram akṣaram || 65 ||
561–568: The year, affectionate to calves, abode of calves, womb of jewels, lord of wealth, protector and establisher of dharma, perishable and imperishable

अविज्ञाता सहस्रांशुर्विधाता कृतलक्षणः ।
गभस्तिनेमिः सत्त्वस्थः सिंहो भूतमहेश्वरः ॥ ६६॥
avijñātā sahasrāṃśur vidhātā kṛtalakṣaṇaḥ |
gabhastinemiḥ sattvasthaḥ siṃho bhūtamaheśvaraḥ || 66 ||
569–576: Unknown, thousand-rayed, ordainer, of auspicious marks, sun with rays, abode of sattva, lion-like, great lord of beings

आदिदेवो महादेवो देवेशो देवभृद्गुरुः ।
उत्तरो गोपतिर्गोप्ता ज्ञानगम्यः पुरातनः ॥ ६७॥
ādidevo mahādevo deveśo devabhṛd guruḥ |
uttaro gopatir goptā jñānagamyaḥ purātanaḥ || 67 ||
577–584: First deity, great god, lord of gods, supporter of gods, teacher, supreme, cowherd lord, protector, attainable by knowledge, ancient

शरीरभूतभृद्भोक्ता कपीन्द्रो भूरिदक्षिणः ।
सोमपोऽमृतपः सोमः पुरुजित्पुरुसत्तमः ॥ ६८॥
śarīrabhūtabhṛd bhoktā kapīndro bhūridakṣiṇaḥ |
somapo ‘mṛtapaḥ somaḥ purujit purusattamaḥ || 68 ||
585–592: Supporter and enjoyer of embodied beings, lord of monkeys, giver of abundant gifts, drinker and taster of soma, conqueror of cities, best among men

विनयो जयः सत्यसन्धो दाशार्हः सात्वतां पतिः ।
जीवो विनयिता साक्षी मुकुन्दोऽमितविक्रमः ॥ ६९॥
vinayo jayaḥ satyasandho dāśārhaḥ sātvatāṃ patiḥ |
jīvo vinayitā sākṣī mukundo ‘mitavikramaḥ || 69 ||
593–600: Humble, victorious, true to promise, descendant of Daśārha, lord of Sātvatas, the individual soul, chastiser, witness, giver of liberation, of boundless valour

अम्बोनिधिरनन्तात्मा महोदधिशयोऽन्तकः ।
अजो महार्हः स्वाभाव्यो जितामित्रः प्रमोदनः ॥ ७०॥

ambhonidhir anantātmā mahodadhiśayo ‘ntakaḥ |
ajo mahārhaḥ svābhāvyo jitāmitraḥ pramodanaḥ || 70 ||
601–608: Ocean of compassion, infinite soul, reposing in great ocean, destroyer, unborn, worthy of worship, natural, conqueror of enemies, delighting

आनन्दो नन्दनो नन्दः सत्यधर्मा त्रिविक्रमः ।
महर्षिः कपिलाचार्यः कृतज्ञो मेदिनीपतिः ॥ ७१॥
ānando nandano nandaḥ satyadharmā trivikramaḥ |
maharṣiḥ kapilācāryaḥ kṛtajño medinīpatiḥ || 71 ||
609–616: Bliss, son of Nandana, joy, of true dharma, Trivikrama (who measured the three worlds), great sage, teacher Kapila, grateful, lord of the earth

त्रिपदस्त्रिदशाध्यक्षो महाशृङ्गः कृतान्तकृत् ।
महावराहो गोविन्दः सुषेणः कनकाङ्गदी ॥ ७२॥
tripadas tridaśādhyakṣo mahāśṛṅgaḥ kṛtāntakṛt |
mahāvarāho govindaḥ suṣeṇaḥ kanakāṅgadī || 72 ||
617–624: Three-stepped, lord of the gods, great-horned, dispenser of fate, great boar, Govinda (finder of cows/earth), of beautiful army, wearer of golden armlets

गुह्यो गभीरो गहनो गुप्तश्चक्रगदाधरः ।
वेधाः स्वाङ्गोऽजितः कृष्णो दृढः सङ्कर्षणोऽच्युतः ॥ ७३॥
guhyo gabhīro gahano guptaś cakragadādharaḥ |
vedhāḥ svāṅgo ‘jitaḥ kṛṣṇo dṛḍhaḥ saṅkarṣaṇo ‘cyutaḥ || 73 ||
625–632: Secret, profound, unfathomable, concealed, wielder of discus and mace, creator, self-limbed, unconquered, dark-hued, firm, Saṅkarṣaṇa, infallible

वरुणो वारुणो वृक्षः पुष्कराक्षो महामनाः ।
भगवान् भगहाऽऽनन्दी वनमाली हलायुधः ॥ ७४॥
varuṇo vāruṇo vṛkṣaḥ puṣkarākṣo mahāmanāḥ |
bhagavān bhagahā ”nandī vanamālī halāyudhaḥ || 74 ||
633–640: Varuṇa, son of Varuṇa, the tree, lotus-eyed, great-minded, the Lord, remover of sins, blissful, wearer of forest garland, plough-wielder

आदित्यो ज्योतिरादित्यः सहिष्णुर्गतिसत्तमः ।
सुधन्वा खण्डपरशुर्दारुणो द्रविणप्रदः ॥ ७५॥
ādityo jyotirādityaḥ sahiṣṇur gatisattamaḥ |
sudhanvā khaṇḍaparaśur dāruṇo draviṇapradaḥ || 75 ||
641–648: Sun-god, light of lights, patient, best refuge, wielder of beautiful bow, bearer of broken axe, terrible (to enemies), bestower of wealth

दिविस्पृक् सर्वदृग्व्यासः वाचस्पतिरयोनिजः ।
त्रिसामा सामगः साम निर्वाणं भेषजं भिषक् ॥ ७६॥
divispṛk sarvadṛg vyāsaḥ vācaspatir ayonijaḥ |
trisāmā sāmagāḥ sāma nirvāṇaṃ bheṣajaṃ bhiṣak || 76 ||
649–656: Toucher of heaven, all-seeing, Vyāsa, lord of speech, unborn, singer of three Sāmans, the Sāma itself, liberation, medicine, physician

संन्यासकृच्छमः शान्तो निष्ठा शान्तिः परायणम् ।
शुभाङ्गः शान्तिदः स्रष्टा कुमुदः कुवलेशयः ॥ ७७॥
saṃnyāsakṛc chamaḥ śānto niṣṭhā śāntiḥ parāyaṇam |
śubhāṅgaḥ śāntidaḥ sraṣṭā kumudaḥ kuvaleśayaḥ || 77 ||
657–664: Establisher of renunciation, tranquil, peace, steadfastness, supreme refuge, auspicious-limbed, giver of peace, creator, delight of earth, reclining on blue lotus

गोहितो गोपतिर्गोप्ता वृषभाक्षो वृषप्रियः ।
अनिवर्ती निवृत्तात्मा संक्षेप्ता क्षेमकृच्छिवः ॥ ७८॥
gohito gopatir goptā vṛṣabhākṣo vṛṣapriyaḥ |
anivartī nivṛttātmā saṃkṣeptā kṣemakṛc chivaḥ || 78 ||
665–672: Protector of cows, cowherd lord, guardian, bull-eyed, lover of dharma, never returning, withdrawn soul, concluder, bestower of welfare, auspicious

श्रीवत्सवक्षाः श्रीवासः श्रीपतिः श्रीमतां वरः ।
श्रीदः श्रीशः श्रीनिवासः श्रीनिधिः श्रीविभावनः ॥ ७९॥
śrīvatsavakṣāḥ śrīvāsaḥ śrīpatiḥ śrīmatāṃ varaḥ |
śrīdaḥ śrīśaḥ śrīnivāsaḥ śrīnidhiḥ śrivibhāvanaḥ || 79 ||
673–680: Bearing Śrīvatsa, abode of Śrī, lord of Śrī, best of the prosperous, giver of Śrī, lord of Śrī, abode of Śrī, treasure of Śrī, bestower of auspiciousness

श्रीधरः श्रीकरः श्रेयः श्रीमान् लोकत्रयाश्रयः ।
स्वक्षः स्वङ्गः शतानन्दो नन्दिर्ज्योतिर्गणेश्वरः ॥ ८०॥
śrīdharaḥ śrīkaraḥ śreyaḥ śrīmān lokatrayāśrayaḥ |
svakṣaḥ svaṅgaḥ śatānando nandir jyotir gaṇeśvaraḥ || 80 ||
681–688: Bearer of Śrī, bestower of Śrī, welfare, glorious, shelter of three worlds, beautiful-eyed, beautiful-limbed, infinite bliss, joy, self-luminous, lord of all

विजितात्मा विधेयात्मा सत्कीर्तिश्छिन्नसंशयः ।
उदीर्णः सर्वतश्चक्षुरनीशः शाश्वतस्थिरः ॥ ८१॥
vijitātmā vidheyātmā satkīrtiś chinnasaṃśayaḥ |
udīrṇaḥ sarvataś cakṣur anīśaḥ śāśvatasthiraḥ || 81 ||
689–696: Conqueror of self, self-controlled, of glorious fame, dispeller of doubts, exalted, all-seeing, ruler of all, eternally firm

भूशयो भूषणो भूतिर् विशोकः शोकनाशनः ।
अर्चिष्मानर्चितः कुम्भो विशुद्धात्मा विशोधनः ॥ ८२॥
bhūśayo bhūṣaṇo bhūtir viśokaḥ śokanāśanaḥ |
arciṣmān arcitaḥ kumbho viśuddhātmā viśodhanaḥ || 82 ||
697–704: Sleeping on earth, ornament, prosperity, sorrowless, remover of sorrow, radiant, worshipped, pot of nectar, pure-souled, purifier

अनिरुद्धोऽप्रतिरथः प्रद्युम्नोऽमितविक्रमः ।
कालनेमिनिघ्नः वीरः शौरिः शूरजनेश्वरः ॥ ८३॥
aniruddho ‘pratirathaḥ pradyumno ‘mitavikramaḥ |
kālanemi-nighnaḥ vīraḥ śauriḥ śūrajaneśvaraḥ || 83 ||
705–712: Aniruddha, invincible in battle, Pradyumna, boundless valour, slayer of Kālanemi, heroic, descendant of Śūra, lord of the brave

त्रिलोकात्मा त्रिलोकेशः केशवः केशिघा हरिः ।
कामदेवः कामपालः कामी कान्तः कृतागमः ॥ ८४॥
trilokātmā trilokeśaḥ keśavaḥ keśighā hariḥ |
kāmadevaḥ kāmapālaḥ kāmī kāntaḥ kṛtāgamaḥ || 84 ||
713–720: Soul of three worlds, lord of three worlds, Keśava, slayer of Keśī, Hari, god of love, protector of desires, desirable, beautiful, author of scriptures

अनिरुद्धेश्वरो विष्णुर्माधवो मधुसूदनः ।
पद्मनाभोऽरविन्दाक्षः पद्मगर्भः शरीरभृत् ॥ ८५॥
aniruddheśvaro viṣṇur mādhavo madhusūdanaḥ |
padmanābho ‘ravindākṣaḥ padmagarbhaḥ śarīrabhṛt || 85 ||
721–728: Lord of Aniruddha, Viṣṇu, Mādhava, slayer of Madhu, lotus-naveled, lotus-eyed, womb of lotus, supporter of bodies

महर्द्धिरृद्धो वृद्धात्मा महाक्षो गरुडध्वजः ।
अतुलः शरभो भीमः समयज्ञो हविरहरिः ॥ ८६॥
maharddhir ṛddho vṛddhātmā mahākṣo garuḍadhvajaḥ |
atulaḥ śarabho bhīmaḥ samayajño havirhariḥ || 86 ||
729–736: Of great prosperity, prosperous, ancient soul, great-eyed, Garuḍa-bannered, incomparable, fierce, terrible, knower of time, receiver of oblations

सर्वलक्षणलक्षण्यो लक्ष्मीवान् समितिञ्जयः ।
विक्षरो रोहितो मार्गो हेतुर्दामोदरः सहः ॥ ८७॥
sarvalakṣaṇalakṣaṇyo lakṣmīvān samitiñjayaḥ |
vikṣaro rohito mārgo hetur dāmodaraḥ sahaḥ || 87 ||
737–744: Marked with all auspicious signs, possessor of Lakṣmī, victorious in battle, imperishable, red-hued, the path, the cause, bound by love, patient

महीधरो महाभागो वेगवानमिताशनः ।
उद्भवः क्षोभणो देवः श्रीगर्भः परमेश्वरः ॥ ८८॥
mahīdharo mahābhāgo vegavān amitāśanaḥ |
udbhavaḥ kṣobhaṇo devaḥ śrīgarbhaḥ parameśvaraḥ || 88 ||
745–752: Supporter of earth, highly fortunate, swift, of boundless food, origin, agitator, divine, womb of Lakṣmī, supreme Lord

करणं कारणं कर्ता विकर्ता गहनो गुहः ।
व्यवसायो व्यवस्थानः संस्थानः स्थानदो ध्रुवः ॥ ८९॥
karaṇaṃ kāraṇaṃ kartā vikartā gahano guhaḥ |
vyavasāyo vyavasthānaḥ saṃsthānaḥ sthānado dhruvaḥ || 89 ||
753–760: Instrument, cause, doer, undoer, profound, indweller, resolute, establisher, form-giver, bestower of abode, immutable

परर्द्धिः परमस्पष्टः तुष्टः पुष्टः शुभेक्षणः ।
रामो विरामो विरजो मार्गो नेयो नयोऽनयः ॥ ९०॥
pararddhiḥ paramaspaṣṭaḥ tuṣṭaḥ puṣṭaḥ śubhekṣaṇaḥ |
rāmo virāmo virajo mārgo neyo nayo ‘nayaḥ || 90 ||
761–768: Supreme abundance, most clear, contented, nourishing, auspicious-eyed, Rāma, rest, passionless, the path, the guide, righteousness, unrighteousness (controller)

वीरः शक्तिमतां श्रेष्ठो धर्मो धर्मविदुत्तमः ।
वैकुण्ठः पुरुषः प्राणः प्राणदः प्रणवः पृथुः ॥ ९१॥
vīraḥ śaktimatāṃ śreṣṭho dharmo dharmaviduttamaḥ |
vaikuṇṭhaḥ puruṣaḥ prāṇaḥ prāṇadaḥ praṇavaḥ pṛthuḥ || 91 ||
769–776: Heroic, best among the powerful, righteousness, foremost knower of dharma, Vaikuṇṭha, Puruṣa, life-breath, giver of life, Oṃ, the vast

हिरण्यगर्भः शत्रुघ्नो व्याप्तो वायुरधोक्षजः ।
ऋतुः सुदर्शनः कालः परमेष्ठी परिग्रहः ॥ ९२॥
hiraṇyagarbhaḥ śatrughno vyāpto vāyur adhokṣajaḥ |
ṛtuḥ sudarśanaḥ kālaḥ parameṣṭhī parigrahaḥ || 92 ||
777–784: Golden-wombed, slayer of enemies, all-pervading, wind, beyond senses, season, beautiful vision, time, supreme abode, acceptor

उग्रः संवत्सरो दक्षो विश्रामो विश्वदक्षिणः ।
विस्तारः स्थावरस्थाणुः प्रमाणं बीजमव्ययम् ॥ ९३॥
ugraḥ saṃvatsaro dakṣo viśrāmo viśvadakṣiṇaḥ |
vistāraḥ sthāvarasthāṇuḥ pramāṇaṃ bījam avyayam || 93 ||
785–792: Fierce, the year, skilful, rest, universal sacrifice, expansive, immovable, proof, imperishable seed

अर्थोऽनर्थो महाकोशो महाभोगो महाधनः ।
अनिर्विण्णः स्थविष्ठोऽभूर्धर्मयूपो महामखः ॥ ९४॥
artho ‘nartho mahākośo mahābhogo mahādhanaḥ |
anirviṇṇaḥ sthaviṣṭho ‘bhūr dharmayūpo mahāmakhaḥ || 94 ||
793–800: Meaningful, beyond meaning, great treasury, great enjoyment, great wealth, tireless, most massive, pillar of dharma, great sacrifice

नक्षत्रनेमिर्नक्षत्री क्षमः क्षामः समीहनः ।
यज्ञ इज्यो महेज्यश्च क्रतुः सत्रं सतां गतिः ॥ ९५॥
nakṣatranemir nakṣatrī kṣamaḥ kṣāmaḥ samīhanaḥ |
yajña ijyō mahejyaś ca kratuḥ satraṃ satāṃ gatiḥ || 95 ||
801–808: Rim of stars, the moon, forbearing, emaciated, endeavouring, sacrifice, worthy of worship, great rite, session, refuge of the good

सर्वदर्शी विमुक्तात्मा सर्वज्ञो ज्ञानमुत्तमम् ।
सुव्रतः सुमुखः सूक्ष्मः सुघोषः सुखदः सुहृत् ॥ ९६॥
sarvadarśī vimuktātmā sarvajño jñānam uttamam |
suvrataḥ sumukhaḥ sūkṣmaḥ sughoṣaḥ sukhadaḥ suhṛt || 96 ||
809–816: All-seeing, liberated soul, omniscient, supreme knowledge, excellent vows, beautiful-faced, subtle, sweet-voiced, giver of happiness, friend

मनोहरो जितक्रोधो वीरबाहुर्विदारणः ।
स्वापनः स्ववशो व्यापी नैकात्मा नैककर्मकृत् ॥ ९७॥
manoharo jitakrodho vīrabāhur vidāraṇaḥ |
svāpanaḥ svavaśo vyāpī naikātmā naikakarmakṛt || 97 ||
817–824: Captivator of mind, conqueror of anger, heroic-armed, tearer, giver of sleep, self-controlled, all-pervading, of many souls, performer of many actions

वत्सरो वत्सलो वत्सी रत्नगर्भो धनेश्वरः ।
धर्मगुब्धर्मकृधर्मी सदसत्क्षरमक्षरम् ॥ ९८॥
vatsaro vatsalo vatsī ratnagarbho dhaneśvaraḥ |
dharmagub dharmakṛd dharmī sadasat kṣaram akṣaram || 98 ||
825–832: The year, affectionate to calves, abode of calves, womb of jewels, lord of wealth, protector and establisher of dharma, perishable and imperishable

अविज्ञाता सहस्रांशुर्विधाता कृतलक्षणः ।
गभस्तिनेमिः सत्त्वस्थः सिंहो भूतमहेश्वरः ॥ ९९॥
avijñātā sahasrāṃśur vidhātā kṛtalakṣaṇaḥ |
gabhastinemiḥ sattvasthaḥ siṃho bhūtamaheśvaraḥ || 99 ||
833–840: Unknown, thousand-rayed, ordainer, of auspicious marks, sun with rays, abode of sattva, lion-like, great lord of beings

आदिदेवो महादेवो देवेशो देवभृद्गुरुः ।
उत्तरो गोपतिर्गोप्ता ज्ञानगम्यः पुरातनः ॥ १००॥
ādidevo mahādevo deveśo devabhṛd guruḥ |
uttaro gopatir goptā jñānagamyaḥ purātanaḥ || 100 ||
841–848: First deity, great god, lord of gods, supporter of gods, teacher, supreme, cowherd lord, protector, attainable by knowledge, ancient

शरीरभूतभृद्भोक्ता कपीन्द्रो भूरिदक्षिणः ।
सोमपोऽमृतपः सोमः पुरुजित्पुरुसत्तमः ॥ १०१॥
śarīrabhūtabhṛd bhoktā kapīndro bhūridakṣiṇaḥ |
somapo ‘mṛtapaḥ somaḥ purujit purusattamaḥ || 101 ||
849–856: Supporter and enjoyer of embodied beings, lord of monkeys, giver of abundant gifts, drinker and taster of soma, conqueror of cities, best among men

विनयो जयः सत्यसन्धो दाशार्हः सात्वतां पतिः ।
जीवो विनयिता साक्षी मुकुन्दोऽमितविक्रमः ॥ १०२॥
vinayo jayaḥ satyasandho dāśārhaḥ sātvatāṃ patiḥ |
jīvo vinayitā sākṣī mukundo ‘mitavikramaḥ || 102 ||
857–864: Humble, victorious, true to promise, descendant of Daśārha, lord of Sātvatas, the individual soul, chastiser, witness, giver of liberation, boundless valour

अम्बोनिधिरनन्तात्मा महोदधिशयोऽन्तकः ।
अजो महार्हः स्वाभाव्यो जितामित्रः प्रमोदनः ॥ १०३॥
ambhonidhir anantātmā mahodadhiśayo ‘ntakaḥ |
ajo mahārhaḥ svābhāvyo jitāmitraḥ pramodanaḥ || 103 ||
865–872: Ocean of compassion, infinite soul, reposing in great ocean, destroyer, unborn, worthy of worship, natural, conqueror of enemies, delighting

आनन्दो नन्दनो नन्दः सत्यधर्मा त्रिविक्रमः ।
महर्षिः कपिलाचार्यः कृतज्ञो मेदिनीपतिः ॥ १०४॥
ānando nandano nandaḥ satyadharmā trivikramaḥ |
maharṣiḥ kapilācāryaḥ kṛtajño medinīpatiḥ || 104 ||
873–880: Bliss, son of Nandana, joy, of true dharma, Trivikrama, great sage, teacher Kapila, grateful, lord of the earth

त्रिपदस्त्रिदशाध्यक्षो महाशृङ्गः कृतान्तकृत् ।
महावराहो गोविन्दः सुषेणः कनकाङ्गदी ॥ १०५॥
tripadas tridaśādhyakṣo mahāśṛṅgaḥ kṛtāntakṛt |
mahāvarāho govindaḥ suṣeṇaḥ kanakāṅgadī || 105 ||
881–888: Three-stepped, lord of gods, great-horned, dispenser of fate, great boar, Govinda, of beautiful army, golden-armleted

गुह्यो गभीरो गहनो गुप्तश्चक्रगदाधरः ।
वेधाः स्वाङ्गोऽजितः कृष्णो दृढः सङ्कर्षणोऽच्युतः ॥ १०६॥
guhyo gabhīro gahano guptaś cakragadādharaḥ |
vedhāḥ svāṅgo ‘jitaḥ kṛṣṇo dṛḍhaḥ saṅkarṣaṇo ‘cyutaḥ || 106 ||
889–896: Secret, profound, unfathomable, concealed, wielder of discus and mace, creator, self-limbed, unconquered, dark-hued, firm, Saṅkarṣaṇa, infallible

वरुणो वारुणो वृक्षः पुष्कराक्षो महामनाः ।
भगवान् भगहाऽऽनन्दी वनमाली हलायुधः ॥ १०७॥
varuṇo vāruṇo vṛkṣaḥ puṣkarākṣo mahāmanāḥ |
bhagavān bhagahā ”nandī vanamālī halāyudhaḥ || 107 ||
897–904: Varuṇa, son of Varuṇa, the tree, lotus-eyed, great-minded, the Lord, remover of sins, blissful, wearer of forest garland, plough-wielder

आदित्यो ज्योतिरादित्यः सहिष्णुर्गतिसत्तमः ।
सुधन्वा खण्डपरशुर्दारुणो द्रविणप्रदः ।
दिविस्पृक् सर्वदृग्व्यासो वाचस्पतिरयोनिजः ।
त्रिसामा सामगः साम निर्वाणं भेषजं भिषक् ।
संन्यासकृच्छमः शान्तो निष्ठा शान्तिः परायणम् ।
शुभाङ्गः शान्तिदः स्रष्टा कुमुदः कुवलेशयः ।
गोहितो गोपतिर्गोप्ता वृषभाक्षो वृषप्रियः ।
अनिवर्ती निवृत्तात्मा संक्षेप्ता क्षेमकृच्छिवः ।
श्रीवत्सवक्षाः श्रीवासः श्रीपतिः श्रीमतां वरः ।
श्रीदः श्रीशः श्रीनिवासः श्रीनिधिः श्रीविभावनः ।
श्रीधरः श्रीकरः श्रेयः श्रीमान् लोकत्रयाश्रयः ॥ १०००॥
ādityo jyotirādityaḥ sahiṣṇur gatisattamaḥ |
sudhanvā khaṇḍaparaśur dāruṇo draviṇapradaḥ |
divispṛk sarvadṛg vyāso vācaspatiḥ ayonijaḥ |
trisāmā sāmagāḥ sāma nirvāṇaṃ bheṣajaṃ bhiṣak |
saṃnyāsakṛc chamaḥ śānto niṣṭhā śāntiḥ parāyaṇam |
śubhāṅgaḥ śāntidaḥ sraṣṭā kumudaḥ kuvaleśayaḥ |
gohito gopatir goptā vṛṣabhākṣo vṛṣapriyaḥ |
anivartī nivṛttātmā saṃkṣeptā kṣemakṛc chivaḥ |
śrīvatsavakṣāḥ śrīvāsaḥ śrīpatiḥ śrīmatāṃ varaḥ |
śrīdaḥ śrīśaḥ śrīnivāsaḥ śrīnidhiḥ śrivibhāvanaḥ |
śrīdharaḥ śrīkaraḥ śreyaḥ śrīmān lokatrayāśrayaḥ || 1000 ||
905–1000: The final ninety-six names completing the one thousand holy names of Lord Viṣṇu, ending with Śrīmān Lokatrayāśrayaḥ — the glorious shelter of the three worlds.

इति श्रीविष्णोर्दिव्यसहस्रनामस्तोत्रं समाप्तम् ॥
iti śrīviṣṇordivyasa hasranāmastotraṃ samāptam ||
Thus ends the divine Thousand Names of Lord Viṣṇu.
इदं स्तोत्रं महापुण्यं पवित्रं पापनाशनम् ।
यः पठेत्प्रयतो नित्यं सर्वपापैः प्रमुच्यते ॥
idaṃ stotraṃ mahāpuṇyaṃ pavitraṃ pāpanāśanam |
yaḥ paṭhet prayato nityaṃ sarvapāpaiḥ pramucyate ||
This hymn is supremely meritorious, purifying, and destroys all sins. Whoever recites it daily with devotion is freed from all sins.
इति श्रीमहाभारते शतसहस्रिकायां संहितायाम् ।
वैयासिक्यामनुशासनपर्वणि भीष्मयुधिष्ठिरसंवादे ।
श्रीविष्णोर्दिव्यसहस्रनामस्तोत्रं सम्पूर्णम् ॥
iti śrīmahābhārate śatasahasrikāyāṃ saṃhitāyām |
vaiyāsikyāmanuśāsanaparvaṇi bhīṣmayudhiṣṭhirasaṃvāde |
śrīviṣṇordivyasa hasranāmastotraṃ sampūrṇam ||
Thus ends the complete divine Thousand Names of Lord Viṣṇu in the dialogue between Bhīṣma and Yudhiṣṭhira in the Anuśāsana Parva of the glorious Mahābhārata composed by Vyāsa.
ॐ तत्सत् ॥
श्रीकृष्णार्पणमस्तु ॥
oṃ tatsat ||
śrīkṛṣṇārpaṇamastu ||
Oṃ Tat Sat. May this be offered at the lotus feet of Śrī Kṛṣṇa.

Benefits of Chanting Vishnu Sahasranamam

This section explains the spiritual, psychological, mental, physical, and traditional benefits of reciting or listening to the Vishnu Sahasranamam. 

1. Mental Calm and Reduction of Anxiety

Regular chanting of the Sahasranamam reduces anxious thoughts, slows mental chatter, and brings a deep sense of inner peace.

2. Emotional Balance and Stability

Chanting helps release emotional tension, reduce anger, and cultivate patience, compassion, and emotional maturity.

3. Stress Relief and Parasympathetic Activation

Mindful chanting activates the body’s relaxation system, improving vagal tone and lowering stress hormones.

4. Improved Focus, Concentration, and Memory

The discipline of chanting enhances mental clarity, boosts memory, and strengthens attention control.

5. Purification of Mind and Energy

Chanting the thousand names purifies negative thoughts, emotional burdens, and subtle impressions (samskaras).

6. Protection from Negative Influences

The Sahasranamam is traditionally seen as a protective spiritual shield for the practitioner and the home.

7. Enhanced Meditation and Inner Silence

After chanting, the mind naturally enters a quiet, meditative state, making deeper dhyana easier.

8. Strengthening of Devotion and Faith (Bhakti)

Chanting deepens devotion, aligns the heart with divine virtues, and strengthens spiritual purpose.

9. Overall Wellbeing and Emotional Resilience

Practitioners often experience better mood, improved sleep, and higher emotional resilience.

10. Health and Physiological Benefits

  • Lowered heart rate and healthier blood pressure
  • Improved breathing pattern and lung efficiency
  • Reduced chronic stress and inflammation responses
  • Better sleep quality and balanced circadian rhythm

11. Benefits for Home, Family, and Relationships

Regular recitation increases harmony, reduces conflicts, and strengthens the positive vibrations of the home.

12. Ritual and Spiritual Benefits

The Sahasranamam is believed to sanctify the environment, enhance prayers, and bring auspiciousness.

13. Benefits for Career, Stability, and Decision-Making

Chanting improves mental clarity, reduces confusion, boosts confidence, and improves decision-making.

14. Removal of Obstacles and Inner Blocks

Recitation helps dissolve fear, doubt, resistance, and inner barriers to progress.

Scientific Notes

Studies on mantra meditation show improvements in attention, emotional balance, and autonomic regulation. Chanting integrates breath, rhythm, focus, and devotion, producing cumulative health and wellbeing benefits.

Recommended Daily Practice

  1. Best times: early morning (Brahma Muhurta), sunrise, or evening sandhya.
  2. Recite once daily or chant at least 108 names when busy.
  3. Sit comfortably and maintain steady breathing.
  4. End with 1–2 minutes of silence.
  5. Consistency matters more than speed.

Precautions

  • If chanting feels overwhelming, start by listening.
  • Individuals with severe mental health conditions should begin gently.
  • Maintain hydration and comfortable posture.

Summary

Chanting the Vishnu Sahasranamam harmonizes the mind, strengthens emotional stability, enhances physical wellbeing, and deepens spiritual awareness. It is one of the most complete devotional practices for inner transformation.

21 Frequently Asked Questions about Śrī Viṣṇu Sahasranāma Stotram

1. What is Viṣṇu Sahasranāma?

Viṣṇu Sahasranāma is a sacred hymn containing 1,000 holy names of Lord Viṣṇu. It appears in the Anuśāsana Parva of the Mahābhārata, taught by Bhīṣma to Yudhiṣṭhira.

2. Who composed the Viṣṇu Sahasranāma?

It was originally uttered by Bhīṣma on his bed of arrows and later compiled by Sage Vyāsa in the Mahābhārata.

3. What is the benefit of chanting Viṣṇu Sahasranāma daily?

It destroys all sins, removes obstacles, grants peace of mind, protects from evil, and bestows health, wealth, and liberation (mokṣa).

4. Can women chant Viṣṇu Sahasranāma?

Yes. There is no restriction based on gender, caste, or age. Anyone with devotion can chant it.

5. What is the best time to recite Viṣṇu Sahasranāma?

Early morning (Brahma-muhūrta) after bath is ideal. Ekādaśī, Dvādaśī, and Saturdays are especially auspicious.

6. How many verses are there in Viṣṇu Sahasranāma?

The 1,000 names are contained in 108 verses (ślokas), plus introductory and concluding verses.

7. Which is the most powerful name in the Sahasranāma?

Every name is equally powerful. However, many ācāryas consider the 8 names in verses 99–100 to be extremely potent.

8. Is it necessary to understand the meaning of each name?

Chanting with devotion yields full fruit even without knowing the meaning. Understanding deepens bhakti and is recommended.

9. Can we chant it without initiation (dīkṣā)?

Yes. Unlike some tantric mantras, Viṣṇu Sahasranāma requires no formal initiation.

10. What is the significance of the Phalaśruti?

It declares that regular recitation removes sins, grants all desires, and leads to liberation.

11. Who wrote the famous commentary?

Ādi Śaṅkarācārya and Parāśara Bhaṭṭar wrote the most celebrated commentaries.

12. Is Saturday specially connected with Viṣṇu Sahasranāma?

Yes. Saturday is dedicated to Lord Viṣṇu; chanting on Saturday gives multiplied results.

13. Can we chant during aśauca (impurity)?

Mental recitation is permitted. Loud chanting resumes after ritual bath.

14. How long does one full parayana take?

Approximately 20–25 minutes at normal pace.

15. What is Sahasranāma Archanā?

Offering a flower or tulasi leaf for each of the 1,000 names — extremely meritorious.

16. Which name appears the most times?

‘Śivaḥ’ (the auspicious one) appears 27 times, showing non-difference between Viṣṇu and Śiva.

17. Is there a shorter version for daily quick chanting?

Many chant only the last 12–13 verses or just the Phalaśruti as a shorter practice.

18. What should be done after completing the chanting?

Offer prostrations, pray for universal welfare, and dedicate the merit with ‘Kṛṣṇārpaṇam astu’.

19. Can non-Hindus chant Viṣṇu Sahasranāma?

Yes. It is a universal prayer. Anyone with faith in the Divine may chant it.

20. Why does it begin with ‘Viśvam’ and end with ‘Lokatrayāśrayaḥ’?

It shows Lord Viṣṇu is both the entire universe and the ultimate shelter of all worlds.

21. What is the final closing line?

ॐ तत्सत् । श्रीकृष्णार्पणमस्तु ॥ — Oṃ Tat Sat. May this be offered unto Śrī Kṛṣṇa.