Mantras

Sankata Nasana Ganesha Stotram: Pranamya Shirasa Devam Mantra

Sankata Nasana Ganesha Stotram

The famous Pranamya Shirasa Devam, Ganesh Mantra in Sanskrit, English, Bengali, Tamil, and Telugu, with the 12 names of Lord Ganesh and their meanings.


Sanskrit

श्री नारद उवाच:
प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम्।
भक्तावासं स्मरेन्नित्यमायुः कामार्थसिद्धये॥१॥

प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकम्।
तृतीयं कृष्णपिङ्गाक्षं गजवक्त्रं चतुर्थकम्॥२॥

लम्बोदरं पञ्चमं च षष्ठं विकटमेव च।
सप्तमं विघ्नराजं च धूम्रवर्णं तथाष्टमम्॥३॥

नवमं भालचन्द्रं च दशमं तु विनायकम्।
एकादशं गणपतिं द्वादशं तु गजाननम्॥४॥

द्वादशैतानि नामानि त्रिसंध्यं यः पठेन्नरः।
न च विघ्नभयं तस्य सर्वसिद्धिकरी प्रभो॥॥

विद्यार्थी लभते विद्यां धनार्थी लभते धनम्।
पुत्रार्थी लभते पुत्रान्‌ मोक्षार्थी लभते गतिम्॥

जपेद्गणपतिस्तोत्रं शतद्वात्रं तथैव च।
अनेन श्लोकगणेशः स्तवितो विघ्ननाशनः॥

इति नारदपुराणे श्री गणेशस्तोत्रं सम्पूर्णम्॥

“Pranamya Shirasa Devam” stotra in English IAST:

śrī nārada uvāca:
praṇamya śirasa devaṃ gaurīputraṃ vināyakam।
bhaktāvāsaṃ smaren nityam āyuḥ kāmārtha-siddhaye॥1॥

prathamaṃ vakratuṇḍaṃ ca ekadantaṃ dvitīyakam।
tṛtīyaṃ kṛṣṇapiṅgākṣaṃ gajavaktraṃ caturthakam॥2॥

lambodaraṃ pañcamaṃ ca ṣaṣṭhaṃ vikatameva ca।
saptamaṃ vighnarājaṃ ca dhūmravarṇaṃ tathāṣṭamam॥3॥

navamaṃ bhālacandraṃ ca daśamaṃ tu vināyakam।
ekādaśaṃ gaṇapatiṃ dvādaśaṃ tu gajānanam॥4॥

dvādaśaitāni nāmāni trisaṃdhyaṃ yaḥ paṭhennaraḥ।
na ca vighnabhayaṃ tasya sarvasiddhikarī prabho॥॥

vidyārthī labhate vidyāṃ dhanārthī labhate dhanam।
putrārthī labhate putrān mokṣārthī labhate gatim॥

japed gaṇapatistotraṃ śatadvastraṃ tathaiva ca।
anena ślokagaṇeśaḥ stavito vighnanāśanaḥ॥

iti nāradapurāṇe śrī gaṇeśastotraṃ sampūrṇam॥

Meaning of the Mantra

Narada said, “I bow down to Lord Vinayaka, who is the son of Goddess Gauri, and who resides in the hearts of devotees.… Read more..